Declension table of āpadgatā

Deva

FeminineSingularDualPlural
Nominativeāpadgatā āpadgate āpadgatāḥ
Vocativeāpadgate āpadgate āpadgatāḥ
Accusativeāpadgatām āpadgate āpadgatāḥ
Instrumentalāpadgatayā āpadgatābhyām āpadgatābhiḥ
Dativeāpadgatāyai āpadgatābhyām āpadgatābhyaḥ
Ablativeāpadgatāyāḥ āpadgatābhyām āpadgatābhyaḥ
Genitiveāpadgatāyāḥ āpadgatayoḥ āpadgatānām
Locativeāpadgatāyām āpadgatayoḥ āpadgatāsu

Adverb -āpadgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria