Declension table of ?āpadgata

Deva

NeuterSingularDualPlural
Nominativeāpadgatam āpadgate āpadgatāni
Vocativeāpadgata āpadgate āpadgatāni
Accusativeāpadgatam āpadgate āpadgatāni
Instrumentalāpadgatena āpadgatābhyām āpadgataiḥ
Dativeāpadgatāya āpadgatābhyām āpadgatebhyaḥ
Ablativeāpadgatāt āpadgatābhyām āpadgatebhyaḥ
Genitiveāpadgatasya āpadgatayoḥ āpadgatānām
Locativeāpadgate āpadgatayoḥ āpadgateṣu

Compound āpadgata -

Adverb -āpadgatam -āpadgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria