Declension table of āpadā

Deva

FeminineSingularDualPlural
Nominativeāpadā āpade āpadāḥ
Vocativeāpade āpade āpadāḥ
Accusativeāpadām āpade āpadāḥ
Instrumentalāpadayā āpadābhyām āpadābhiḥ
Dativeāpadāyai āpadābhyām āpadābhyaḥ
Ablativeāpadāyāḥ āpadābhyām āpadābhyaḥ
Genitiveāpadāyāḥ āpadayoḥ āpadānām
Locativeāpadāyām āpadayoḥ āpadāsu

Adverb -āpadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria