Declension table of ?āpabhaṭṭa

Deva

MasculineSingularDualPlural
Nominativeāpabhaṭṭaḥ āpabhaṭṭau āpabhaṭṭāḥ
Vocativeāpabhaṭṭa āpabhaṭṭau āpabhaṭṭāḥ
Accusativeāpabhaṭṭam āpabhaṭṭau āpabhaṭṭān
Instrumentalāpabhaṭṭena āpabhaṭṭābhyām āpabhaṭṭaiḥ āpabhaṭṭebhiḥ
Dativeāpabhaṭṭāya āpabhaṭṭābhyām āpabhaṭṭebhyaḥ
Ablativeāpabhaṭṭāt āpabhaṭṭābhyām āpabhaṭṭebhyaḥ
Genitiveāpabhaṭṭasya āpabhaṭṭayoḥ āpabhaṭṭānām
Locativeāpabhaṭṭe āpabhaṭṭayoḥ āpabhaṭṭeṣu

Compound āpabhaṭṭa -

Adverb -āpabhaṭṭam -āpabhaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria