Declension table of āpabhaṭṭa

Deva

MasculineSingularDualPlural
Nominativeāpabhaṭṭaḥ āpabhaṭṭau āpabhaṭṭāḥ
Vocativeāpabhaṭṭa āpabhaṭṭau āpabhaṭṭāḥ
Accusativeāpabhaṭṭam āpabhaṭṭau āpabhaṭṭān
Instrumentalāpabhaṭṭena āpabhaṭṭābhyām āpabhaṭṭaiḥ
Dativeāpabhaṭṭāya āpabhaṭṭābhyām āpabhaṭṭebhyaḥ
Ablativeāpabhaṭṭāt āpabhaṭṭābhyām āpabhaṭṭebhyaḥ
Genitiveāpabhaṭṭasya āpabhaṭṭayoḥ āpabhaṭṭānām
Locativeāpabhaṭṭe āpabhaṭṭayoḥ āpabhaṭṭeṣu

Compound āpabhaṭṭa -

Adverb -āpabhaṭṭam -āpabhaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria