Declension table of ?āpātya

Deva

NeuterSingularDualPlural
Nominativeāpātyam āpātye āpātyāni
Vocativeāpātya āpātye āpātyāni
Accusativeāpātyam āpātye āpātyāni
Instrumentalāpātyena āpātyābhyām āpātyaiḥ
Dativeāpātyāya āpātyābhyām āpātyebhyaḥ
Ablativeāpātyāt āpātyābhyām āpātyebhyaḥ
Genitiveāpātyasya āpātyayoḥ āpātyānām
Locativeāpātye āpātyayoḥ āpātyeṣu

Compound āpātya -

Adverb -āpātyam -āpātyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria