Declension table of ?āpātya

Deva

MasculineSingularDualPlural
Nominativeāpātyaḥ āpātyau āpātyāḥ
Vocativeāpātya āpātyau āpātyāḥ
Accusativeāpātyam āpātyau āpātyān
Instrumentalāpātyena āpātyābhyām āpātyaiḥ āpātyebhiḥ
Dativeāpātyāya āpātyābhyām āpātyebhyaḥ
Ablativeāpātyāt āpātyābhyām āpātyebhyaḥ
Genitiveāpātyasya āpātyayoḥ āpātyānām
Locativeāpātye āpātyayoḥ āpātyeṣu

Compound āpātya -

Adverb -āpātyam -āpātyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria