Declension table of ?āpātitā

Deva

FeminineSingularDualPlural
Nominativeāpātitā āpātite āpātitāḥ
Vocativeāpātite āpātite āpātitāḥ
Accusativeāpātitām āpātite āpātitāḥ
Instrumentalāpātitayā āpātitābhyām āpātitābhiḥ
Dativeāpātitāyai āpātitābhyām āpātitābhyaḥ
Ablativeāpātitāyāḥ āpātitābhyām āpātitābhyaḥ
Genitiveāpātitāyāḥ āpātitayoḥ āpātitānām
Locativeāpātitāyām āpātitayoḥ āpātitāsu

Adverb -āpātitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria