Declension table of ?āpātita

Deva

NeuterSingularDualPlural
Nominativeāpātitam āpātite āpātitāni
Vocativeāpātita āpātite āpātitāni
Accusativeāpātitam āpātite āpātitāni
Instrumentalāpātitena āpātitābhyām āpātitaiḥ
Dativeāpātitāya āpātitābhyām āpātitebhyaḥ
Ablativeāpātitāt āpātitābhyām āpātitebhyaḥ
Genitiveāpātitasya āpātitayoḥ āpātitānām
Locativeāpātite āpātitayoḥ āpātiteṣu

Compound āpātita -

Adverb -āpātitam -āpātitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria