Declension table of āpātita

Deva

MasculineSingularDualPlural
Nominativeāpātitaḥ āpātitau āpātitāḥ
Vocativeāpātita āpātitau āpātitāḥ
Accusativeāpātitam āpātitau āpātitān
Instrumentalāpātitena āpātitābhyām āpātitaiḥ
Dativeāpātitāya āpātitābhyām āpātitebhyaḥ
Ablativeāpātitāt āpātitābhyām āpātitebhyaḥ
Genitiveāpātitasya āpātitayoḥ āpātitānām
Locativeāpātite āpātitayoḥ āpātiteṣu

Compound āpātita -

Adverb -āpātitam -āpātitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria