Declension table of ?āpātita

Deva

MasculineSingularDualPlural
Nominativeāpātitaḥ āpātitau āpātitāḥ
Vocativeāpātita āpātitau āpātitāḥ
Accusativeāpātitam āpātitau āpātitān
Instrumentalāpātitena āpātitābhyām āpātitaiḥ āpātitebhiḥ
Dativeāpātitāya āpātitābhyām āpātitebhyaḥ
Ablativeāpātitāt āpātitābhyām āpātitebhyaḥ
Genitiveāpātitasya āpātitayoḥ āpātitānām
Locativeāpātite āpātitayoḥ āpātiteṣu

Compound āpātita -

Adverb -āpātitam -āpātitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria