Declension table of ?āpātinī

Deva

FeminineSingularDualPlural
Nominativeāpātinī āpātinyau āpātinyaḥ
Vocativeāpātini āpātinyau āpātinyaḥ
Accusativeāpātinīm āpātinyau āpātinīḥ
Instrumentalāpātinyā āpātinībhyām āpātinībhiḥ
Dativeāpātinyai āpātinībhyām āpātinībhyaḥ
Ablativeāpātinyāḥ āpātinībhyām āpātinībhyaḥ
Genitiveāpātinyāḥ āpātinyoḥ āpātinīnām
Locativeāpātinyām āpātinyoḥ āpātinīṣu

Compound āpātini - āpātinī -

Adverb -āpātini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria