Declension table of ?āpāntamanyu

Deva

MasculineSingularDualPlural
Nominativeāpāntamanyuḥ āpāntamanyū āpāntamanyavaḥ
Vocativeāpāntamanyo āpāntamanyū āpāntamanyavaḥ
Accusativeāpāntamanyum āpāntamanyū āpāntamanyūn
Instrumentalāpāntamanyunā āpāntamanyubhyām āpāntamanyubhiḥ
Dativeāpāntamanyave āpāntamanyubhyām āpāntamanyubhyaḥ
Ablativeāpāntamanyoḥ āpāntamanyubhyām āpāntamanyubhyaḥ
Genitiveāpāntamanyoḥ āpāntamanyvoḥ āpāntamanyūnām
Locativeāpāntamanyau āpāntamanyvoḥ āpāntamanyuṣu

Compound āpāntamanyu -

Adverb -āpāntamanyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria