Declension table of ?āpāla

Deva

NeuterSingularDualPlural
Nominativeāpālam āpāle āpālāni
Vocativeāpāla āpāle āpālāni
Accusativeāpālam āpāle āpālāni
Instrumentalāpālena āpālābhyām āpālaiḥ
Dativeāpālāya āpālābhyām āpālebhyaḥ
Ablativeāpālāt āpālābhyām āpālebhyaḥ
Genitiveāpālasya āpālayoḥ āpālānām
Locativeāpāle āpālayoḥ āpāleṣu

Compound āpāla -

Adverb -āpālam -āpālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria