Declension table of ?āpākestha

Deva

NeuterSingularDualPlural
Nominativeāpākestham āpākesthe āpākesthāni
Vocativeāpākestha āpākesthe āpākesthāni
Accusativeāpākestham āpākesthe āpākesthāni
Instrumentalāpākesthena āpākesthābhyām āpākesthaiḥ
Dativeāpākesthāya āpākesthābhyām āpākesthebhyaḥ
Ablativeāpākesthāt āpākesthābhyām āpākesthebhyaḥ
Genitiveāpākesthasya āpākesthayoḥ āpākesthānām
Locativeāpākesthe āpākesthayoḥ āpākestheṣu

Compound āpākestha -

Adverb -āpākestham -āpākesthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria