Declension table of āpāṅgya

Deva

NeuterSingularDualPlural
Nominativeāpāṅgyam āpāṅgye āpāṅgyāni
Vocativeāpāṅgya āpāṅgye āpāṅgyāni
Accusativeāpāṅgyam āpāṅgye āpāṅgyāni
Instrumentalāpāṅgyena āpāṅgyābhyām āpāṅgyaiḥ
Dativeāpāṅgyāya āpāṅgyābhyām āpāṅgyebhyaḥ
Ablativeāpāṅgyāt āpāṅgyābhyām āpāṅgyebhyaḥ
Genitiveāpāṅgyasya āpāṅgyayoḥ āpāṅgyānām
Locativeāpāṅgye āpāṅgyayoḥ āpāṅgyeṣu

Compound āpāṅgya -

Adverb -āpāṅgyam -āpāṅgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria