Declension table of ?āpādinī

Deva

FeminineSingularDualPlural
Nominativeāpādinī āpādinyau āpādinyaḥ
Vocativeāpādini āpādinyau āpādinyaḥ
Accusativeāpādinīm āpādinyau āpādinīḥ
Instrumentalāpādinyā āpādinībhyām āpādinībhiḥ
Dativeāpādinyai āpādinībhyām āpādinībhyaḥ
Ablativeāpādinyāḥ āpādinībhyām āpādinībhyaḥ
Genitiveāpādinyāḥ āpādinyoḥ āpādinīnām
Locativeāpādinyām āpādinyoḥ āpādinīṣu

Compound āpādini - āpādinī -

Adverb -āpādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria