Declension table of ?āpādin

Deva

NeuterSingularDualPlural
Nominativeāpādi āpādinī āpādīni
Vocativeāpādin āpādi āpādinī āpādīni
Accusativeāpādi āpādinī āpādīni
Instrumentalāpādinā āpādibhyām āpādibhiḥ
Dativeāpādine āpādibhyām āpādibhyaḥ
Ablativeāpādinaḥ āpādibhyām āpādibhyaḥ
Genitiveāpādinaḥ āpādinoḥ āpādinām
Locativeāpādini āpādinoḥ āpādiṣu

Compound āpādi -

Adverb -āpādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria