Declension table of ?āpādin

Deva

MasculineSingularDualPlural
Nominativeāpādī āpādinau āpādinaḥ
Vocativeāpādin āpādinau āpādinaḥ
Accusativeāpādinam āpādinau āpādinaḥ
Instrumentalāpādinā āpādibhyām āpādibhiḥ
Dativeāpādine āpādibhyām āpādibhyaḥ
Ablativeāpādinaḥ āpādibhyām āpādibhyaḥ
Genitiveāpādinaḥ āpādinoḥ āpādinām
Locativeāpādini āpādinoḥ āpādiṣu

Compound āpādi -

Adverb -āpādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria