Declension table of ?āpādakā

Deva

FeminineSingularDualPlural
Nominativeāpādakā āpādake āpādakāḥ
Vocativeāpādake āpādake āpādakāḥ
Accusativeāpādakām āpādake āpādakāḥ
Instrumentalāpādakayā āpādakābhyām āpādakābhiḥ
Dativeāpādakāyai āpādakābhyām āpādakābhyaḥ
Ablativeāpādakāyāḥ āpādakābhyām āpādakābhyaḥ
Genitiveāpādakāyāḥ āpādakayoḥ āpādakānām
Locativeāpādakāyām āpādakayoḥ āpādakāsu

Adverb -āpādakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria