Declension table of ?āpāṭalā

Deva

FeminineSingularDualPlural
Nominativeāpāṭalā āpāṭale āpāṭalāḥ
Vocativeāpāṭale āpāṭale āpāṭalāḥ
Accusativeāpāṭalām āpāṭale āpāṭalāḥ
Instrumentalāpāṭalayā āpāṭalābhyām āpāṭalābhiḥ
Dativeāpāṭalāyai āpāṭalābhyām āpāṭalābhyaḥ
Ablativeāpāṭalāyāḥ āpāṭalābhyām āpāṭalābhyaḥ
Genitiveāpāṭalāyāḥ āpāṭalayoḥ āpāṭalānām
Locativeāpāṭalāyām āpāṭalayoḥ āpāṭalāsu

Adverb -āpāṭalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria