Declension table of ?āpāṭala

Deva

NeuterSingularDualPlural
Nominativeāpāṭalam āpāṭale āpāṭalāni
Vocativeāpāṭala āpāṭale āpāṭalāni
Accusativeāpāṭalam āpāṭale āpāṭalāni
Instrumentalāpāṭalena āpāṭalābhyām āpāṭalaiḥ
Dativeāpāṭalāya āpāṭalābhyām āpāṭalebhyaḥ
Ablativeāpāṭalāt āpāṭalābhyām āpāṭalebhyaḥ
Genitiveāpāṭalasya āpāṭalayoḥ āpāṭalānām
Locativeāpāṭale āpāṭalayoḥ āpāṭaleṣu

Compound āpāṭala -

Adverb -āpāṭalam -āpāṭalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria