Declension table of ?āpāṣṭhi

Deva

MasculineSingularDualPlural
Nominativeāpāṣṭhiḥ āpāṣṭhī āpāṣṭhayaḥ
Vocativeāpāṣṭhe āpāṣṭhī āpāṣṭhayaḥ
Accusativeāpāṣṭhim āpāṣṭhī āpāṣṭhīn
Instrumentalāpāṣṭhinā āpāṣṭhibhyām āpāṣṭhibhiḥ
Dativeāpāṣṭhaye āpāṣṭhibhyām āpāṣṭhibhyaḥ
Ablativeāpāṣṭheḥ āpāṣṭhibhyām āpāṣṭhibhyaḥ
Genitiveāpāṣṭheḥ āpāṣṭhyoḥ āpāṣṭhīnām
Locativeāpāṣṭhau āpāṣṭhyoḥ āpāṣṭhiṣu

Compound āpāṣṭhi -

Adverb -āpāṣṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria