Declension table of ?āpāṇḍurā

Deva

FeminineSingularDualPlural
Nominativeāpāṇḍurā āpāṇḍure āpāṇḍurāḥ
Vocativeāpāṇḍure āpāṇḍure āpāṇḍurāḥ
Accusativeāpāṇḍurām āpāṇḍure āpāṇḍurāḥ
Instrumentalāpāṇḍurayā āpāṇḍurābhyām āpāṇḍurābhiḥ
Dativeāpāṇḍurāyai āpāṇḍurābhyām āpāṇḍurābhyaḥ
Ablativeāpāṇḍurāyāḥ āpāṇḍurābhyām āpāṇḍurābhyaḥ
Genitiveāpāṇḍurāyāḥ āpāṇḍurayoḥ āpāṇḍurāṇām
Locativeāpāṇḍurāyām āpāṇḍurayoḥ āpāṇḍurāsu

Adverb -āpāṇḍuram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria