Declension table of ?āpāṇḍura

Deva

NeuterSingularDualPlural
Nominativeāpāṇḍuram āpāṇḍure āpāṇḍurāṇi
Vocativeāpāṇḍura āpāṇḍure āpāṇḍurāṇi
Accusativeāpāṇḍuram āpāṇḍure āpāṇḍurāṇi
Instrumentalāpāṇḍureṇa āpāṇḍurābhyām āpāṇḍuraiḥ
Dativeāpāṇḍurāya āpāṇḍurābhyām āpāṇḍurebhyaḥ
Ablativeāpāṇḍurāt āpāṇḍurābhyām āpāṇḍurebhyaḥ
Genitiveāpāṇḍurasya āpāṇḍurayoḥ āpāṇḍurāṇām
Locativeāpāṇḍure āpāṇḍurayoḥ āpāṇḍureṣu

Compound āpāṇḍura -

Adverb -āpāṇḍuram -āpāṇḍurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria