Declension table of ?āpāṇḍura

Deva

MasculineSingularDualPlural
Nominativeāpāṇḍuraḥ āpāṇḍurau āpāṇḍurāḥ
Vocativeāpāṇḍura āpāṇḍurau āpāṇḍurāḥ
Accusativeāpāṇḍuram āpāṇḍurau āpāṇḍurān
Instrumentalāpāṇḍureṇa āpāṇḍurābhyām āpāṇḍuraiḥ āpāṇḍurebhiḥ
Dativeāpāṇḍurāya āpāṇḍurābhyām āpāṇḍurebhyaḥ
Ablativeāpāṇḍurāt āpāṇḍurābhyām āpāṇḍurebhyaḥ
Genitiveāpāṇḍurasya āpāṇḍurayoḥ āpāṇḍurāṇām
Locativeāpāṇḍure āpāṇḍurayoḥ āpāṇḍureṣu

Compound āpāṇḍura -

Adverb -āpāṇḍuram -āpāṇḍurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria