Declension table of āpāṇḍu

Deva

NeuterSingularDualPlural
Nominativeāpāṇḍu āpāṇḍunī āpāṇḍūni
Vocativeāpāṇḍu āpāṇḍunī āpāṇḍūni
Accusativeāpāṇḍu āpāṇḍunī āpāṇḍūni
Instrumentalāpāṇḍunā āpāṇḍubhyām āpāṇḍubhiḥ
Dativeāpāṇḍune āpāṇḍubhyām āpāṇḍubhyaḥ
Ablativeāpāṇḍunaḥ āpāṇḍubhyām āpāṇḍubhyaḥ
Genitiveāpāṇḍunaḥ āpāṇḍunoḥ āpāṇḍūnām
Locativeāpāṇḍuni āpāṇḍunoḥ āpāṇḍuṣu

Compound āpāṇḍu -

Adverb -āpāṇḍu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria