Declension table of āpāṇḍu

Deva

MasculineSingularDualPlural
Nominativeāpāṇḍuḥ āpāṇḍū āpāṇḍavaḥ
Vocativeāpāṇḍo āpāṇḍū āpāṇḍavaḥ
Accusativeāpāṇḍum āpāṇḍū āpāṇḍūn
Instrumentalāpāṇḍunā āpāṇḍubhyām āpāṇḍubhiḥ
Dativeāpāṇḍave āpāṇḍubhyām āpāṇḍubhyaḥ
Ablativeāpāṇḍoḥ āpāṇḍubhyām āpāṇḍubhyaḥ
Genitiveāpāṇḍoḥ āpāṇḍvoḥ āpāṇḍūnām
Locativeāpāṇḍau āpāṇḍvoḥ āpāṇḍuṣu

Compound āpāṇḍu -

Adverb -āpāṇḍu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria