Declension table of ?āpaṇavīthika

Deva

MasculineSingularDualPlural
Nominativeāpaṇavīthikaḥ āpaṇavīthikau āpaṇavīthikāḥ
Vocativeāpaṇavīthika āpaṇavīthikau āpaṇavīthikāḥ
Accusativeāpaṇavīthikam āpaṇavīthikau āpaṇavīthikān
Instrumentalāpaṇavīthikena āpaṇavīthikābhyām āpaṇavīthikaiḥ āpaṇavīthikebhiḥ
Dativeāpaṇavīthikāya āpaṇavīthikābhyām āpaṇavīthikebhyaḥ
Ablativeāpaṇavīthikāt āpaṇavīthikābhyām āpaṇavīthikebhyaḥ
Genitiveāpaṇavīthikasya āpaṇavīthikayoḥ āpaṇavīthikānām
Locativeāpaṇavīthike āpaṇavīthikayoḥ āpaṇavīthikeṣu

Compound āpaṇavīthika -

Adverb -āpaṇavīthikam -āpaṇavīthikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria