Declension table of āpaṇavīthika

Deva

MasculineSingularDualPlural
Nominativeāpaṇavīthikaḥ āpaṇavīthikau āpaṇavīthikāḥ
Vocativeāpaṇavīthika āpaṇavīthikau āpaṇavīthikāḥ
Accusativeāpaṇavīthikam āpaṇavīthikau āpaṇavīthikān
Instrumentalāpaṇavīthikena āpaṇavīthikābhyām āpaṇavīthikaiḥ
Dativeāpaṇavīthikāya āpaṇavīthikābhyām āpaṇavīthikebhyaḥ
Ablativeāpaṇavīthikāt āpaṇavīthikābhyām āpaṇavīthikebhyaḥ
Genitiveāpaṇavīthikasya āpaṇavīthikayoḥ āpaṇavīthikānām
Locativeāpaṇavīthike āpaṇavīthikayoḥ āpaṇavīthikeṣu

Compound āpaṇavīthika -

Adverb -āpaṇavīthikam -āpaṇavīthikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria