Declension table of āpaṇavedikā

Deva

FeminineSingularDualPlural
Nominativeāpaṇavedikā āpaṇavedike āpaṇavedikāḥ
Vocativeāpaṇavedike āpaṇavedike āpaṇavedikāḥ
Accusativeāpaṇavedikām āpaṇavedike āpaṇavedikāḥ
Instrumentalāpaṇavedikayā āpaṇavedikābhyām āpaṇavedikābhiḥ
Dativeāpaṇavedikāyai āpaṇavedikābhyām āpaṇavedikābhyaḥ
Ablativeāpaṇavedikāyāḥ āpaṇavedikābhyām āpaṇavedikābhyaḥ
Genitiveāpaṇavedikāyāḥ āpaṇavedikayoḥ āpaṇavedikānām
Locativeāpaṇavedikāyām āpaṇavedikayoḥ āpaṇavedikāsu

Adverb -āpaṇavedikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria