Declension table of ?āpaṇadevatā

Deva

FeminineSingularDualPlural
Nominativeāpaṇadevatā āpaṇadevate āpaṇadevatāḥ
Vocativeāpaṇadevate āpaṇadevate āpaṇadevatāḥ
Accusativeāpaṇadevatām āpaṇadevate āpaṇadevatāḥ
Instrumentalāpaṇadevatayā āpaṇadevatābhyām āpaṇadevatābhiḥ
Dativeāpaṇadevatāyai āpaṇadevatābhyām āpaṇadevatābhyaḥ
Ablativeāpaṇadevatāyāḥ āpaṇadevatābhyām āpaṇadevatābhyaḥ
Genitiveāpaṇadevatāyāḥ āpaṇadevatayoḥ āpaṇadevatānām
Locativeāpaṇadevatāyām āpaṇadevatayoḥ āpaṇadevatāsu

Adverb -āpaṇadevatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria