Declension table of ?āpa

Deva

MasculineSingularDualPlural
Nominativeāpaḥ āpau āpāḥ
Vocativeāpa āpau āpāḥ
Accusativeāpam āpau āpān
Instrumentalāpena āpābhyām āpaiḥ āpebhiḥ
Dativeāpāya āpābhyām āpebhyaḥ
Ablativeāpāt āpābhyām āpebhyaḥ
Genitiveāpasya āpayoḥ āpānām
Locativeāpe āpayoḥ āpeṣu

Compound āpa -

Adverb -āpam -āpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria