Declension table of ?āpṛcchā

Deva

FeminineSingularDualPlural
Nominativeāpṛcchā āpṛcche āpṛcchāḥ
Vocativeāpṛcche āpṛcche āpṛcchāḥ
Accusativeāpṛcchām āpṛcche āpṛcchāḥ
Instrumentalāpṛcchayā āpṛcchābhyām āpṛcchābhiḥ
Dativeāpṛcchāyai āpṛcchābhyām āpṛcchābhyaḥ
Ablativeāpṛcchāyāḥ āpṛcchābhyām āpṛcchābhyaḥ
Genitiveāpṛcchāyāḥ āpṛcchayoḥ āpṛcchānām
Locativeāpṛcchāyām āpṛcchayoḥ āpṛcchāsu

Adverb -āpṛccham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria