Declension table of ?ānyabhāvya

Deva

NeuterSingularDualPlural
Nominativeānyabhāvyam ānyabhāvye ānyabhāvyāni
Vocativeānyabhāvya ānyabhāvye ānyabhāvyāni
Accusativeānyabhāvyam ānyabhāvye ānyabhāvyāni
Instrumentalānyabhāvyena ānyabhāvyābhyām ānyabhāvyaiḥ
Dativeānyabhāvyāya ānyabhāvyābhyām ānyabhāvyebhyaḥ
Ablativeānyabhāvyāt ānyabhāvyābhyām ānyabhāvyebhyaḥ
Genitiveānyabhāvyasya ānyabhāvyayoḥ ānyabhāvyānām
Locativeānyabhāvye ānyabhāvyayoḥ ānyabhāvyeṣu

Compound ānyabhāvya -

Adverb -ānyabhāvyam -ānyabhāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria