Declension table of ?ānvīpikā

Deva

FeminineSingularDualPlural
Nominativeānvīpikā ānvīpike ānvīpikāḥ
Vocativeānvīpike ānvīpike ānvīpikāḥ
Accusativeānvīpikām ānvīpike ānvīpikāḥ
Instrumentalānvīpikayā ānvīpikābhyām ānvīpikābhiḥ
Dativeānvīpikāyai ānvīpikābhyām ānvīpikābhyaḥ
Ablativeānvīpikāyāḥ ānvīpikābhyām ānvīpikābhyaḥ
Genitiveānvīpikāyāḥ ānvīpikayoḥ ānvīpikānām
Locativeānvīpikāyām ānvīpikayoḥ ānvīpikāsu

Adverb -ānvīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria