Declension table of ?ānvīpika

Deva

NeuterSingularDualPlural
Nominativeānvīpikam ānvīpike ānvīpikāni
Vocativeānvīpika ānvīpike ānvīpikāni
Accusativeānvīpikam ānvīpike ānvīpikāni
Instrumentalānvīpikena ānvīpikābhyām ānvīpikaiḥ
Dativeānvīpikāya ānvīpikābhyām ānvīpikebhyaḥ
Ablativeānvīpikāt ānvīpikābhyām ānvīpikebhyaḥ
Genitiveānvīpikasya ānvīpikayoḥ ānvīpikānām
Locativeānvīpike ānvīpikayoḥ ānvīpikeṣu

Compound ānvīpika -

Adverb -ānvīpikam -ānvīpikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria