Declension table of ?ānvīpika

Deva

MasculineSingularDualPlural
Nominativeānvīpikaḥ ānvīpikau ānvīpikāḥ
Vocativeānvīpika ānvīpikau ānvīpikāḥ
Accusativeānvīpikam ānvīpikau ānvīpikān
Instrumentalānvīpikena ānvīpikābhyām ānvīpikaiḥ ānvīpikebhiḥ
Dativeānvīpikāya ānvīpikābhyām ānvīpikebhyaḥ
Ablativeānvīpikāt ānvīpikābhyām ānvīpikebhyaḥ
Genitiveānvīpikasya ānvīpikayoḥ ānvīpikānām
Locativeānvīpike ānvīpikayoḥ ānvīpikeṣu

Compound ānvīpika -

Adverb -ānvīpikam -ānvīpikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria