Declension table of ānvīpika

Deva

MasculineSingularDualPlural
Nominativeānvīpikaḥ ānvīpikau ānvīpikāḥ
Vocativeānvīpika ānvīpikau ānvīpikāḥ
Accusativeānvīpikam ānvīpikau ānvīpikān
Instrumentalānvīpikena ānvīpikābhyām ānvīpikaiḥ
Dativeānvīpikāya ānvīpikābhyām ānvīpikebhyaḥ
Ablativeānvīpikāt ānvīpikābhyām ānvīpikebhyaḥ
Genitiveānvīpikasya ānvīpikayoḥ ānvīpikānām
Locativeānvīpike ānvīpikayoḥ ānvīpikeṣu

Compound ānvīpika -

Adverb -ānvīpikam -ānvīpikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria