Declension table of ?ānvayikī

Deva

FeminineSingularDualPlural
Nominativeānvayikī ānvayikyau ānvayikyaḥ
Vocativeānvayiki ānvayikyau ānvayikyaḥ
Accusativeānvayikīm ānvayikyau ānvayikīḥ
Instrumentalānvayikyā ānvayikībhyām ānvayikībhiḥ
Dativeānvayikyai ānvayikībhyām ānvayikībhyaḥ
Ablativeānvayikyāḥ ānvayikībhyām ānvayikībhyaḥ
Genitiveānvayikyāḥ ānvayikyoḥ ānvayikīnām
Locativeānvayikyām ānvayikyoḥ ānvayikīṣu

Compound ānvayiki - ānvayikī -

Adverb -ānvayiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria