Declension table of ānvayika

Deva

MasculineSingularDualPlural
Nominativeānvayikaḥ ānvayikau ānvayikāḥ
Vocativeānvayika ānvayikau ānvayikāḥ
Accusativeānvayikam ānvayikau ānvayikān
Instrumentalānvayikena ānvayikābhyām ānvayikaiḥ
Dativeānvayikāya ānvayikābhyām ānvayikebhyaḥ
Ablativeānvayikāt ānvayikābhyām ānvayikebhyaḥ
Genitiveānvayikasya ānvayikayoḥ ānvayikānām
Locativeānvayike ānvayikayoḥ ānvayikeṣu

Compound ānvayika -

Adverb -ānvayikam -ānvayikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria