Declension table of ānvāhikī

Deva

FeminineSingularDualPlural
Nominativeānvāhikī ānvāhikyau ānvāhikyaḥ
Vocativeānvāhiki ānvāhikyau ānvāhikyaḥ
Accusativeānvāhikīm ānvāhikyau ānvāhikīḥ
Instrumentalānvāhikyā ānvāhikībhyām ānvāhikībhiḥ
Dativeānvāhikyai ānvāhikībhyām ānvāhikībhyaḥ
Ablativeānvāhikyāḥ ānvāhikībhyām ānvāhikībhyaḥ
Genitiveānvāhikyāḥ ānvāhikyoḥ ānvāhikīnām
Locativeānvāhikyām ānvāhikyoḥ ānvāhikīṣu

Compound ānvāhiki - ānvāhikī -

Adverb -ānvāhiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria