Declension table of ānvāhikaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ānvāhikaḥ | ānvāhikau | ānvāhikāḥ |
Vocative | ānvāhika | ānvāhikau | ānvāhikāḥ |
Accusative | ānvāhikam | ānvāhikau | ānvāhikān |
Instrumental | ānvāhikena | ānvāhikābhyām | ānvāhikaiḥ |
Dative | ānvāhikāya | ānvāhikābhyām | ānvāhikebhyaḥ |
Ablative | ānvāhikāt | ānvāhikābhyām | ānvāhikebhyaḥ |
Genitive | ānvāhikasya | ānvāhikayoḥ | ānvāhikānām |
Locative | ānvāhike | ānvāhikayoḥ | ānvāhikeṣu |