Declension table of ānvāhika

Deva

MasculineSingularDualPlural
Nominativeānvāhikaḥ ānvāhikau ānvāhikāḥ
Vocativeānvāhika ānvāhikau ānvāhikāḥ
Accusativeānvāhikam ānvāhikau ānvāhikān
Instrumentalānvāhikena ānvāhikābhyām ānvāhikaiḥ
Dativeānvāhikāya ānvāhikābhyām ānvāhikebhyaḥ
Ablativeānvāhikāt ānvāhikābhyām ānvāhikebhyaḥ
Genitiveānvāhikasya ānvāhikayoḥ ānvāhikānām
Locativeānvāhike ānvāhikayoḥ ānvāhikeṣu

Compound ānvāhika -

Adverb -ānvāhikam -ānvāhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria