Declension table of ?ānuśravikā

Deva

FeminineSingularDualPlural
Nominativeānuśravikā ānuśravike ānuśravikāḥ
Vocativeānuśravike ānuśravike ānuśravikāḥ
Accusativeānuśravikām ānuśravike ānuśravikāḥ
Instrumentalānuśravikayā ānuśravikābhyām ānuśravikābhiḥ
Dativeānuśravikāyai ānuśravikābhyām ānuśravikābhyaḥ
Ablativeānuśravikāyāḥ ānuśravikābhyām ānuśravikābhyaḥ
Genitiveānuśravikāyāḥ ānuśravikayoḥ ānuśravikāṇām
Locativeānuśravikāyām ānuśravikayoḥ ānuśravikāsu

Adverb -ānuśravikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria