Declension table of ānuśravika

Deva

MasculineSingularDualPlural
Nominativeānuśravikaḥ ānuśravikau ānuśravikāḥ
Vocativeānuśravika ānuśravikau ānuśravikāḥ
Accusativeānuśravikam ānuśravikau ānuśravikān
Instrumentalānuśravikeṇa ānuśravikābhyām ānuśravikaiḥ
Dativeānuśravikāya ānuśravikābhyām ānuśravikebhyaḥ
Ablativeānuśravikāt ānuśravikābhyām ānuśravikebhyaḥ
Genitiveānuśravikasya ānuśravikayoḥ ānuśravikāṇām
Locativeānuśravike ānuśravikayoḥ ānuśravikeṣu

Compound ānuśravika -

Adverb -ānuśravikam -ānuśravikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria