Declension table of ānuśravaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ānuśravam | ānuśrave | ānuśravāṇi |
Vocative | ānuśrava | ānuśrave | ānuśravāṇi |
Accusative | ānuśravam | ānuśrave | ānuśravāṇi |
Instrumental | ānuśraveṇa | ānuśravābhyām | ānuśravaiḥ |
Dative | ānuśravāya | ānuśravābhyām | ānuśravebhyaḥ |
Ablative | ānuśravāt | ānuśravābhyām | ānuśravebhyaḥ |
Genitive | ānuśravasya | ānuśravayoḥ | ānuśravāṇām |
Locative | ānuśrave | ānuśravayoḥ | ānuśraveṣu |