Declension table of ?ānuśrava

Deva

MasculineSingularDualPlural
Nominativeānuśravaḥ ānuśravau ānuśravāḥ
Vocativeānuśrava ānuśravau ānuśravāḥ
Accusativeānuśravam ānuśravau ānuśravān
Instrumentalānuśraveṇa ānuśravābhyām ānuśravaiḥ ānuśravebhiḥ
Dativeānuśravāya ānuśravābhyām ānuśravebhyaḥ
Ablativeānuśravāt ānuśravābhyām ānuśravebhyaḥ
Genitiveānuśravasya ānuśravayoḥ ānuśravāṇām
Locativeānuśrave ānuśravayoḥ ānuśraveṣu

Compound ānuśrava -

Adverb -ānuśravam -ānuśravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria