Declension table of ānuśrāvikā

Deva

FeminineSingularDualPlural
Nominativeānuśrāvikā ānuśrāvike ānuśrāvikāḥ
Vocativeānuśrāvike ānuśrāvike ānuśrāvikāḥ
Accusativeānuśrāvikām ānuśrāvike ānuśrāvikāḥ
Instrumentalānuśrāvikayā ānuśrāvikābhyām ānuśrāvikābhiḥ
Dativeānuśrāvikāyai ānuśrāvikābhyām ānuśrāvikābhyaḥ
Ablativeānuśrāvikāyāḥ ānuśrāvikābhyām ānuśrāvikābhyaḥ
Genitiveānuśrāvikāyāḥ ānuśrāvikayoḥ ānuśrāvikāṇām
Locativeānuśrāvikāyām ānuśrāvikayoḥ ānuśrāvikāsu

Adverb -ānuśrāvikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria