Declension table of ?ānuśrāvika

Deva

NeuterSingularDualPlural
Nominativeānuśrāvikam ānuśrāvike ānuśrāvikāṇi
Vocativeānuśrāvika ānuśrāvike ānuśrāvikāṇi
Accusativeānuśrāvikam ānuśrāvike ānuśrāvikāṇi
Instrumentalānuśrāvikeṇa ānuśrāvikābhyām ānuśrāvikaiḥ
Dativeānuśrāvikāya ānuśrāvikābhyām ānuśrāvikebhyaḥ
Ablativeānuśrāvikāt ānuśrāvikābhyām ānuśrāvikebhyaḥ
Genitiveānuśrāvikasya ānuśrāvikayoḥ ānuśrāvikāṇām
Locativeānuśrāvike ānuśrāvikayoḥ ānuśrāvikeṣu

Compound ānuśrāvika -

Adverb -ānuśrāvikam -ānuśrāvikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria