Declension table of ?ānuśrāvika

Deva

MasculineSingularDualPlural
Nominativeānuśrāvikaḥ ānuśrāvikau ānuśrāvikāḥ
Vocativeānuśrāvika ānuśrāvikau ānuśrāvikāḥ
Accusativeānuśrāvikam ānuśrāvikau ānuśrāvikān
Instrumentalānuśrāvikeṇa ānuśrāvikābhyām ānuśrāvikaiḥ ānuśrāvikebhiḥ
Dativeānuśrāvikāya ānuśrāvikābhyām ānuśrāvikebhyaḥ
Ablativeānuśrāvikāt ānuśrāvikābhyām ānuśrāvikebhyaḥ
Genitiveānuśrāvikasya ānuśrāvikayoḥ ānuśrāvikāṇām
Locativeānuśrāvike ānuśrāvikayoḥ ānuśrāvikeṣu

Compound ānuśrāvika -

Adverb -ānuśrāvikam -ānuśrāvikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria