Declension table of ?ānuśāsanika

Deva

NeuterSingularDualPlural
Nominativeānuśāsanikam ānuśāsanike ānuśāsanikāni
Vocativeānuśāsanika ānuśāsanike ānuśāsanikāni
Accusativeānuśāsanikam ānuśāsanike ānuśāsanikāni
Instrumentalānuśāsanikena ānuśāsanikābhyām ānuśāsanikaiḥ
Dativeānuśāsanikāya ānuśāsanikābhyām ānuśāsanikebhyaḥ
Ablativeānuśāsanikāt ānuśāsanikābhyām ānuśāsanikebhyaḥ
Genitiveānuśāsanikasya ānuśāsanikayoḥ ānuśāsanikānām
Locativeānuśāsanike ānuśāsanikayoḥ ānuśāsanikeṣu

Compound ānuśāsanika -

Adverb -ānuśāsanikam -ānuśāsanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria