Declension table of ?ānuyūpyā

Deva

FeminineSingularDualPlural
Nominativeānuyūpyā ānuyūpye ānuyūpyāḥ
Vocativeānuyūpye ānuyūpye ānuyūpyāḥ
Accusativeānuyūpyām ānuyūpye ānuyūpyāḥ
Instrumentalānuyūpyayā ānuyūpyābhyām ānuyūpyābhiḥ
Dativeānuyūpyāyai ānuyūpyābhyām ānuyūpyābhyaḥ
Ablativeānuyūpyāyāḥ ānuyūpyābhyām ānuyūpyābhyaḥ
Genitiveānuyūpyāyāḥ ānuyūpyayoḥ ānuyūpyānām
Locativeānuyūpyāyām ānuyūpyayoḥ ānuyūpyāsu

Adverb -ānuyūpyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria