Declension table of ?ānuyūpya

Deva

NeuterSingularDualPlural
Nominativeānuyūpyam ānuyūpye ānuyūpyāni
Vocativeānuyūpya ānuyūpye ānuyūpyāni
Accusativeānuyūpyam ānuyūpye ānuyūpyāni
Instrumentalānuyūpyena ānuyūpyābhyām ānuyūpyaiḥ
Dativeānuyūpyāya ānuyūpyābhyām ānuyūpyebhyaḥ
Ablativeānuyūpyāt ānuyūpyābhyām ānuyūpyebhyaḥ
Genitiveānuyūpyasya ānuyūpyayoḥ ānuyūpyānām
Locativeānuyūpye ānuyūpyayoḥ ānuyūpyeṣu

Compound ānuyūpya -

Adverb -ānuyūpyam -ānuyūpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria