Declension table of ānuyātrika

Deva

NeuterSingularDualPlural
Nominativeānuyātrikam ānuyātrike ānuyātrikāṇi
Vocativeānuyātrika ānuyātrike ānuyātrikāṇi
Accusativeānuyātrikam ānuyātrike ānuyātrikāṇi
Instrumentalānuyātrikeṇa ānuyātrikābhyām ānuyātrikaiḥ
Dativeānuyātrikāya ānuyātrikābhyām ānuyātrikebhyaḥ
Ablativeānuyātrikāt ānuyātrikābhyām ānuyātrikebhyaḥ
Genitiveānuyātrikasya ānuyātrikayoḥ ānuyātrikāṇām
Locativeānuyātrike ānuyātrikayoḥ ānuyātrikeṣu

Compound ānuyātrika -

Adverb -ānuyātrikam -ānuyātrikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria